अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 8
अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च। अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन् ॥
स्वर सहित पद पाठअश्व॑स्य । अ॒श्व॒त॒रस्य॑ । अ॒जस्य॑ । पेत्व॑स्य । च॒ । अथ॑ । ऋ॒ष॒भस्य॑ । ये । वाजा॑: । तान् । अ॒स्मिन् । धे॒हि॒ । त॒नू॒ऽव॒शि॒न् ॥४.८॥
स्वर रहित मन्त्र
अश्वस्याश्वतरस्याजस्य पेत्वस्य च। अथ ऋषभस्य ये वाजास्तानस्मिन्धेहि तनूवशिन् ॥
स्वर रहित पद पाठअश्वस्य । अश्वतरस्य । अजस्य । पेत्वस्य । च । अथ । ऋषभस्य । ये । वाजा: । तान् । अस्मिन् । धेहि । तनूऽवशिन् ॥४.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 8
विषय - मनुष्य बल को बढ़ावे।
पदार्थ -
(अश्वस्य) घोड़े के (अश्वतरस्य) खच्चर के, (अजस्य) बकरे के, (च) और (पेत्वस्य) मेढ़े के, (अथ) और भी (ऋषभस्य) बलीवर्द के (ये वाजाः) जो बल हैं, (तान्) उनको, (तनूवशिन्) हे शरीरों को वश में रखनेवाले शूर ! (अस्मिन्) इस पुरुष में (धेहि) धारण कर ॥८॥
भावार्थ - शूरवीर पुरुष अश्व आदि उपकारी पशुओं को पालकर खेती, वाणिज्य, सेना आदि के यथायोग्य कामों में लगाकर संसार में सुख बढ़ावें ॥८॥
टिप्पणी -
८−(अश्वस्य) अ० १।१६।४। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा-निरु० २।२७। घोटस्य (अश्वतरस्य) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। पा० ५।३।९१। इति अश्व-ष्टरच् तनुत्वे। अश्वायां गर्दभेन जातस्य पशुविशेषस्य खचरस्य (अजस्य) अज गतिक्षेपणयोः-अच्। छागस्य (पेत्वस्य) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। इति पा पाने, वा पत्लृ पतने-त्वन्, पृषोदरादिरूपम्। पेत्वः पतनशीलो वेगवान् पशुः-इति महीधरो यजुर्वेदभाष्ये-२९।५८। मेषस्य (अथ) अपि च (ऋषभस्य) ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ-अभच्। बलीवर्दस्य (वाजाः) बलानि। अन्यत् सुगमं व्याख्यातं च म० ४ ॥