Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 2
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - त्र्यसाना षट्पदा जगती सूक्तम् - यक्ष्मनाशन सूक्त

    यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ। वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥

    स्वर सहित पद पाठ

    यौ । ते॒ । ब॒ला॒स॒ । तिष्ठ॑त: । कक्षे॑ । मु॒ष्कौ । अप॑ऽश्रितौ । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । ची॒पुद्रु॑: । अ॒भि॒ऽचक्ष॑णम् ॥१२७.२॥


    स्वर रहित मन्त्र

    यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ। वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥

    स्वर रहित पद पाठ

    यौ । ते । बलास । तिष्ठत: । कक्षे । मुष्कौ । अपऽश्रितौ । वेद । अहम् । तस्य । भेषजम् । चीपुद्रु: । अभिऽचक्षणम् ॥१२७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 2

    पदार्थ -
    (बलास) हे सन्निपात कफ आदि रोग ! (यौ) जो (ते) तेरी (मुष्कौ) दो गिलटिया (कक्षे) [रोगी की] काँख में (अपश्रितौ) आश्रय लिये हुए (तिष्ठतः) स्थित हैं। (अहम्) मैं (तस्य भेषजम्) उसकी ओषधि (वेद) जानता हूँ, (चीपुद्रुः) ग्रहण करने योग्य चीपुद्रु [ओषधि विशेष] (अभिचक्षणम्) औषध है ॥२॥

    भावार्थ - वैद्य ज्वर, गिलटी आदि रोगों की यथावत् चिकित्सा करे ॥२॥

    इस भाष्य को एडिट करें
    Top