Loading...
अथर्ववेद > काण्ड 6 > सूक्त 140

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 2
    सूक्त - अथर्वा देवता - ब्रह्मणस्पतिः छन्दः - उपरिष्टाज्ज्योतिष्मती त्रिष्टुप् सूक्तम् - सुमङ्गलदन्त सूक्त

    व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥

    स्वर सहित पद पाठ

    व्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥


    स्वर रहित मन्त्र

    व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्। एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥

    स्वर रहित पद पाठ

    व्रीहिम् । अत्तम् । यवम् । अत्तम् । अथो इति । माषम् । अथो इति । तिलम् । एष: । वाम् । भाग: । निऽहित: । रत्नऽधेयाय । दन्तौ । मा । हिंसिष्टम् । पितरम्। मातरम् । च ॥१४०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 2

    पदार्थ -
    [हे दाँतों की दोनों पङ्क्तियो !] (व्रीहिम्) चावल (अत्तम्) खाओ, (यवम्) जौ (अत्तम्) खाओ, (अथो) फिर (माषम्) उरद, (अथो) फिर (तिलम्) तिल [खाओ], (वाम्) तुम दोनों का (एषः) यह (भागः) भाग [चावल जौ आदि] (रत्नधेयाय) रत्नों के रखने योग्य कोश के लिये (निहितः) अत्यन्त हित है, (दन्तौ) हे ऊपर नीचे के दाँतो ! (पितरम्) बालक के पिता (च) और (मातरम्) माता को (मा हिंसिष्टम्) मत काटो ॥२॥

    भावार्थ - माता पिता दाँत निकलने पर बालक को चावल, जौ आदि सामान्य अन्न और फिर अधिक पौष्टिक उरद आदि और चिकने तिल आदि चटावें, जिससे बालक पुष्ट होकर माता-पिता को सुख देवे और उन्नति करे ॥२॥

    इस भाष्य को एडिट करें
    Top