Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 21/ मन्त्र 3
सूक्त - शन्ताति
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धनी ओषधि सूक्त
रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ। उ॒त स्थ के॑श॒दृंह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ॥
स्वर सहित पद पाठरेव॑ती: । अना॑धृष: । सि॒सा॒सव॑: । सि॒सा॒स॒थ॒ । उ॒त । स्थ । के॒श॒ऽदृंह॑णी:। अथो॒ इति॑ । ह॒ । के॒श॒ऽवर्ध॑नी ॥२१.३॥
स्वर रहित मन्त्र
रेवतीरनाधृषः सिषासवः सिषासथ। उत स्थ केशदृंहणीरथो ह केशवर्धनीः ॥
स्वर रहित पद पाठरेवती: । अनाधृष: । सिसासव: । सिसासथ । उत । स्थ । केशऽदृंहणी:। अथो इति । ह । केशऽवर्धनी ॥२१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 21; मन्त्र » 3
विषय - ब्रह्म के गुणों का उपदेश।
पदार्थ -
(रेवतीः) हे धनवाली ! (अनाधृषः) कभी हिंसा न करनेवाली ! (सिषासवः) हे दान करने वा सेवा करने की इच्छावाली प्रजाओ ! तुम (सिषासथ=०−सत) सेवा करने की इच्छा करो। तुम (उत) अत्यन्त (केशदृंहणी) प्रकाश दृढ करनेवाली (अथो ह) और भी (केशवर्धनीः) प्रकाश बढ़ानेवाली (स्थ) हो ॥३॥
भावार्थ - मनुष्य विद्या धन और सुवर्ण आदि धन प्राप्त करके प्रीतिपूर्वक ईश्वरभक्ति करते हुए दृढ़ता से विद्या का प्रकाश बढ़ावे ॥३॥
टिप्पणी -
३−(रेवतीः) अ० ३।४।७। रेवत्यः। रयिमत्यः। विद्यासुवर्णादिधनयुक्ताः (अनाधृषः) धृष हिंसाक्रोधाभिभवेषु−क्विप्। सर्वतोऽहिंसिकाः (सिषासवः) षणु दाने वा षण सम्भक्तौ−सनि−उ प्रत्ययः। सनीवन्तर्धभ्रस्ज०। पा० ७।२।४९। इति इटो विकल्पनाद् अभावपक्षे जनसनखनां। पा० ६।४।४२। इत्यात्वम्। सनितुं दातुं सेवितुं वेच्छवः (सिषासथ) लोडर्थे लट्। सेवितुमिच्छत (उत) अप्यर्थे (स्थ) भवथ (केशदृंहणीः) केश+दृहि वृद्धौ−ल्युट्, ङीप्। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा−निरु० १२।२५। प्रकाशस्य दृढकारिण्यः (अथो) अपि च (ह) खलु (केशवर्धनीः) प्रकाशस्य वर्धयित्र्यः ॥