Loading...
अथर्ववेद > काण्ड 6 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 26/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - पाप्मा छन्दः - अनुष्टुप् सूक्तम् - पाप्मनाशन सूक्त

    अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥

    स्वर सहित पद पाठ

    अ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥


    स्वर रहित मन्त्र

    अन्यत्रास्मन्न्युच्यतु सहस्राक्षो अमर्त्यः। यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥

    स्वर रहित पद पाठ

    अन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 26; मन्त्र » 3

    पदार्थ -
    (सहस्राक्षः) सहस्रों [दोषों] में दृष्टि रखनेवाला, (अमर्त्यः) मनुष्यों का हित न करनेवाला [विघ्न] (अस्मत्) हम से (अन्यत्र) दूसरों में (नि) नित्य (उच्यतु) प्राप्त हो। (यम्) जिसको (द्वेषाम) हम बुरा जानें, (तम्) उसको (ऋच्छतु) वह [विघ्न] प्राप्त हो। और (यम्) जिसको (उ) ही (द्विष्मः) हम बुरा जानते हैं, (तम्) उसको (इत्) ही (जहि) नाश कर ॥३॥

    भावार्थ - मनुष्यों को अनेक दोषों के कारण बढ़े हानिकारक विघ्न रोकते हैं, इस लिये मनुष्यों को पुरुषार्थपूर्वक विघ्न हटाना योग्य है ॥३॥

    इस भाष्य को एडिट करें
    Top