Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 27/ मन्त्र 3
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - जगती
सूक्तम् - अरिष्टक्षयण सूक्त
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑। शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत्क॒पोतः॑ ॥
स्वर सहित पद पाठहे॒ति: । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्री इति॑ । प॒दम् । कृ॒णु॒ते॒। अ॒ग्नि॒ऽधाने॑ । शि॒व: । गोभ्य॑: । उ॒त । पुरु॑षेभ्य: । न॒: । अ॒स्तु॒ । मा । न॒: । दे॒वा॒: । इ॒ह । हिं॒सी॒त् । क॒पोत॑: ॥२७.३॥
स्वर रहित मन्त्र
हेतिः पक्षिणी न दभात्यस्मानाष्ट्री पदं कृणुते अग्निधाने। शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोतः ॥
स्वर रहित पद पाठहेति: । पक्षिणी । न । दभाति । अस्मान् । आष्ट्री इति । पदम् । कृणुते। अग्निऽधाने । शिव: । गोभ्य: । उत । पुरुषेभ्य: । न: । अस्तु । मा । न: । देवा: । इह । हिंसीत् । कपोत: ॥२७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 27; मन्त्र » 3
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(पक्षिणी) पक्षपातवाली (हेतिः) चोट (अस्मान्) हमें (न) न (दभाति) दबावे। (आष्ट्री) व्याप्त सभा के बीच (अग्निधाने) विद्वानों के स्थान पर [वह विद्वान्] (पदम्) अपना अधिकार (कृणुते) करता है। (देवाः) हे विद्वानो ! (कपोतः) स्तुतियोग्य पुरुष (नः) हमारी (गोभ्यः) गउओं के लिये (उत) और (पुरुषेभ्यः) पुरुषों के लिये (शिवः) मङ्गलकारी (अस्तु) होवे। और (नः) हमें (इह) यहाँ पर (मा हिंसीत्) न दुःख देवे ॥३॥
भावार्थ - जिस सभा में सभापति वेदानुगामी न्यायकारी होता है, वहाँ के सभासद अन्यायी पक्षपाती नहीं होते और न दुःख उठाते हैं ॥३॥
टिप्पणी -
३−(हेतिः) हवनशक्ति (पक्षिणी) पक्षपातयुक्ता (नः) निषेधे (दभाति) लेटि रूपम्। हिनस्तु (अस्मान्) सदस्यान् (आष्ट्री) भ्रस्जिगमिनमि०। उ० ४।१६०। इति अशू व्याप्तौ−ष्ट्रन् वृद्धिश्च, ङीप्। सुपां सुलुक्० पा० ७।१।३९। इति सप्तम्याः पूर्वसवर्णः, प्रगृह्य च। आष्ट्र्यां व्याप्तायां सभायाम् (पदम्) अधिकारम् (कृणुते) करोति (अग्निधाने) अग्नीनां विदुषां स्थाने (शिवः) सुखकरः (गोभ्यः) गवादिपशुभ्यः (उत) अपि च (पुरुषेभ्यः) मनुष्यादिप्राणिभ्यः (नः) अस्माकम् (अस्तु) (नः) अस्मान् (इह) अस्यां सभायाम् (मा हिंसीत्) न हन्तु (कपोतः) म० १। स्तुत्यो विद्वान् ॥