अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 1
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठप्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् । स: । न॒: । प॒र्ष॒त् । अति॑ । द्विष॑: ॥३४.१॥
स्वर रहित मन्त्र
प्राग्नये वाचमीरय वृषभाय क्षितीनाम्। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठप्र । अग्नये । वाचम् । ईरय । वृषभाय । क्षितीनाम् । स: । न: । पर्षत् । अति । द्विष: ॥३४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 1
विषय - शत्रुओं के नाश का उपदेश।
पदार्थ -
[हे विद्वान् !] (क्षितीनाम्) पृथिवी आदि लोकों के बीच (वृषभाय) महाबली (अग्नये) ज्ञानस्वरूप परमेश्वर के लिये (वाचम्) वाणी (प्र ईरय) अच्छे प्रकार उच्चारण कर, (सः) वह (द्विषः) वैरियों को (अति=अतीत्य) उलाँघ कर (नः) हमें (पर्षत्) पाले ॥१॥
भावार्थ - मनुष्य परमेश्वर की स्तुतिपूर्वक पुरुषार्थ करके दरिद्रता आदि दुःखों को हटावें ॥१॥
टिप्पणी -
१−(अग्नये) ज्ञानस्वरूपाय परमेश्वराय (वाचम्) वाणीम्। स्तुतिम् (प्र ईरय) उच्चारय (वृषभाय) अ० ४।५।१। बलिष्ठाय (क्षितीनाम्) वसेस्तिः। उ० ४।१८०। क्षि निवासगत्योः−ति। क्षितिः। पृथिवीनाम−निघ० १।१। पृथिव्यादिलोकानां मध्ये (सः) अग्निः (नः) अस्मान् (पर्षत्) पॄ पालनपूरणयोः−लेटि अडागमः। सिब् बहुलं लेटि। पा० ३।१।३४। इति सिप्। पालयेत्। पूर्णान् कुर्य्यात् ॥