Loading...
अथर्ववेद > काण्ड 6 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 3
    सूक्त - शन्ताति देवता - वरुणः छन्दः - जगती सूक्तम् - एनोनाशन सूक्त

    यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒श्चर॑न्ति। अचि॑त्त्या॒ चेत्तव॒ धर्मं॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥

    स्वर सहित पद पाठ

    यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्या᳡: । चर॑न्ति । अचि॑त्त्या । च॒ । इत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । न॒: । तस्मा॑त् । एन॑स: । दे॒व॒ । री॒रि॒ष॒: ॥५१.३॥


    स्वर रहित मन्त्र

    यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति। अचित्त्या चेत्तव धर्मं युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥

    स्वर रहित पद पाठ

    यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्या: । चरन्ति । अचित्त्या । च । इत् । तव । धर्म । युयोपिम । मा । न: । तस्मात् । एनस: । देव । रीरिष: ॥५१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 3

    पदार्थ -
    (वरुण) हे अति उत्तम परमेश्वर ! (मनुष्याः) मनुष्य (इदम्) यह (यत् किम् च) जो कुछ भी (अभिद्रोहम्) अपकार (दैव्ये) विद्वानों के बीच विद्वान् (जने) मनुष्य पर (चरन्ति) करते हैं। (च) और (इत्) भी (अचित्त्या) अचेतनपन से (तव) तेरे (धर्म्म) धर्म को (युयोपिम) हमने तोड़ा है, (देव) हे प्रकाशमय परमात्मन् ! (नः) हमें (तस्मात्) उस (एनसः) पाप से (मा रीरिषः) मत नष्ट कर ॥३॥

    भावार्थ - यदि मनुष्य अज्ञान से कोई पाप कर्म करें तो वे दण्डरूप प्रायश्चित्त, अनुताप आदि करके धर्म आचरण में सदा प्रवृत्त रहें ॥३॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ७।८९।५। इति पञ्चमोऽनुवाकः ॥

    इस भाष्य को एडिट करें
    Top