Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 63/ मन्त्र 4
सूक्त - द्रुह्वण
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चोबलप्राप्ति सूक्त
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ। इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
स्वर सहित पद पाठसम्ऽस॑म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्य: । आ । इ॒ड: । प॒दे । सम् । इ॒ध्य॒से॒ । स: । न॒: । वसू॑नि । आ । भ॒र॒ ॥६३.४॥
स्वर रहित मन्त्र
संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ। इडस्पदे समिध्यसे स नो वसून्या भर ॥
स्वर रहित पद पाठसम्ऽसम् । इत् । युवसे । वृषन् । अग्ने । विश्वानि । अर्य: । आ । इड: । पदे । सम् । इध्यसे । स: । न: । वसूनि । आ । भर ॥६३.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 63; मन्त्र » 4
विषय - मोक्षप्राप्ति का उपदेश।
पदार्थ -
(वृषन्) हे बलवान् (अग्ने) विद्वान् पुरुष ! (अर्यः) स्वामी होकर तू (विश्वानि इत्) सब ही [सुखों] को (संसम्) यथावत् रीति से (आ=आनीय) ला कर (युवसे) मिलाता है। और (इडः) प्रशंसा के (पदे) पदपर (सम् इध्यसे) तू सुशोभित होता है, (सः) सो तू (नः) हमारे लिये (वसूनि) अनेक धनों को (आ भर) भर दे ॥४॥
भावार्थ - मनुष्य पराक्रमी धर्मात्माओं का आश्रय लेकर सम्पूर्ण धन प्राप्त करें ॥४॥ यह मन्त्र यजुर्वेद में है−अ० १५।३०। और ऋग्वेद मे भी है−म० १०।१९१।१।७। जिसके आगे के शेष तीन मन्त्र अगले सूक्त ६४ में हैं ॥
टिप्पणी -
४−(संसम्) अतिसम्यग् रीत्या (इत्) एव (युवसे) यु मिश्रणामिश्रणयोः, तुदादित्वमात्मनेपदत्वं च छान्दसम्। यौषि। मिश्रयसि (वृषन्) बलवन् (अग्ने) हे विद्वन् पुरुष (विश्वानि) सर्वाणि सुखानि (अर्यः) अर्यः स्वामिवैश्ययोः। पा० ३।१।१०३। इति ऋ गतौ−यत् प्रत्ययो निपातनात्। स्वामी त्वम् (आ) आनीय (इडः) ईड स्तुतौ−क्विप्, ह्रस्वश्च। प्रशंसायाः (पदे) अधिकारे (सम्) सम्यक् (इध्यसे) दीप्यसे। (सः) त्वम् (नः) अस्मभ्यम् (वसूनि) धनानि (आ) समन्तात् (भर) धर ॥