Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 8/ मन्त्र 2
सूक्त - जमदग्नि
देवता - सुपर्णः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - कामात्मा सूक्त
यथा॑ सुप॒र्णः प्र॒पत॑न्प॒क्षौ नि॒हन्ति॒ भूम्या॑म्। ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
स्वर सहित पद पाठयथा॑ । सु॒ऽप॒र्ण: । प्र॒ऽपत॑न् । प॒क्षौ । नि॒ऽहन्ति॑ । भूम्या॑म् । ए॒व । नि । ह॒न्मि॒ । ते॒ । मन॑: । यथा॑ । माम् । का॒मिनी॑ । अस॑: । यथा॑ । मत् । न । अप॑ऽगा: । अस॑: ॥८.२॥
स्वर रहित मन्त्र
यथा सुपर्णः प्रपतन्पक्षौ निहन्ति भूम्याम्। एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
स्वर रहित पद पाठयथा । सुऽपर्ण: । प्रऽपतन् । पक्षौ । निऽहन्ति । भूम्याम् । एव । नि । हन्मि । ते । मन: । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 8; मन्त्र » 2
विषय - विद्या की प्राप्ति का उपदेश।
पदार्थ -
(यथा) जैसे (प्रपतन्) उड़ता हुआ (सुपर्णः) शीघ्रगामी पक्षी (पक्षौ) दोनों पंखों को (भूम्याम्) भूमि पर (निहन्ति) जमा देता है। (एव) वैसे ही (ते) तेरे लिये (मनः) अपना मन (नि हन्मि) मैं जमाता हूँ, (यथा) जिस से तू (माम् कामिनी) मेरी कामना करनेवाली म० १ ॥२॥
भावार्थ - विद्यार्थी पूरा मन लगा कर विद्या प्राप्त करके उसकी सफलता करे ॥२॥
टिप्पणी -
२−(यथा) येन प्रकारेण (सुपर्णः) सुपर्णाः सुपतनाः−निरु० ४।३। शीघ्रगामी पक्षी (प्रपतन्) उड्डीयमानः (पक्षौ) खगानां पतत्रौ (निहन्ति) नितरां प्राप्नोति स्थापयति (भूम्याम्) पृथिव्याम् (एव) तथा (नि हन्मि) स्थापयामि (ते) तुभ्यम् (मनः) स्वहृदयम्। अन्यत् पूर्ववत्−म० १ ॥