Loading...
अथर्ववेद > काण्ड 7 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 33/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - मरुद्गणः, पूषा, बृहस्पतिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    सं मा॑ सिञ्चन्तु म॒रुतः॒ सं पू॑ष॒ सं बृह॒स्पतिः॑। सं मा॒यम॒ग्निः सि॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दी॒र्घमायुः॑ कृणोतु मे ॥

    स्वर सहित पद पाठ

    सम् । मा॒ । सि॒ञ्च॒न्तु॒ । म॒रुत॑: । सम् । पू॒षा । सम् । बृ॒ह॒स्पति॑: । सम् । मा॒ । अ॒यम् । अ॒ग्नि: । सि॒ञ्च॒न्तु॒ । प्र॒ऽजया॑ । च॒ । धने॑न। च॒ । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । मे॒ ॥३४.१॥


    स्वर रहित मन्त्र

    सं मा सिञ्चन्तु मरुतः सं पूष सं बृहस्पतिः। सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥

    स्वर रहित पद पाठ

    सम् । मा । सिञ्चन्तु । मरुत: । सम् । पूषा । सम् । बृहस्पति: । सम् । मा । अयम् । अग्नि: । सिञ्चन्तु । प्रऽजया । च । धनेन। च । दीर्घम् । आयु: । कृणोतु । मे ॥३४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 33; मन्त्र » 1

    पदार्थ -
    (मरुतः) वायु के झोंके (मा) मुझे (सम्) भले प्रकार (सिञ्चन्तु) सींचे, (पूषा) पृथिवी (सम्) भले प्रकार और (बृहस्पतिः) बड़े-बड़ों का रक्षक सूर्य [वा मेघ] (सम्) भले प्रकार [सींचे]। (अयम्) यह (अग्निः) अग्नि [शारीरिक अग्नि वा बल] (मा) मुझको (प्रजया) सन्तान भृत्य आदि (च) और (धनेन) धन से (सम्) भले प्रकार (सिञ्चतु) सींचे (च) और (मा) मेरी (आयुः) आयु को (दीर्घम्) दीर्घ (कृणोतु) करे ॥१॥

    भावार्थ - मनुष्य वायु आदि सब पदार्थों से उपकार लेकर शारीरिक आत्मिक बल, सन्तान भृत्य आदि बढ़ा कर यश प्राप्त करें ॥१॥

    इस भाष्य को एडिट करें
    Top