Loading...
अथर्ववेद > काण्ड 7 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 61/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - तपः सूक्त

    अग्ने॒ तप॑स्तप्यामह॒ उप॑ तप्यामहे॒ तपः॑। श्रु॒तानि॑ शृ॒ण्वन्तो॑ व॒यमायु॑ष्मन्तः सुमे॒धसः॑ ॥

    स्वर सहित पद पाठ

    अग्ने॑ । तप॑: । त॒प्या॒म॒हे॒ । उप॑ । त॒प्या॒म॒हे॒ । तप॑: । श्रु॒तानि॑ । शृ॒ण्वन्त॑: । व॒यम् । आयु॑ष्मन्त: । सु॒ऽमे॒धस॑: ॥६३.२॥


    स्वर रहित मन्त्र

    अग्ने तपस्तप्यामह उप तप्यामहे तपः। श्रुतानि शृण्वन्तो वयमायुष्मन्तः सुमेधसः ॥

    स्वर रहित पद पाठ

    अग्ने । तप: । तप्यामहे । उप । तप्यामहे । तप: । श्रुतानि । शृण्वन्त: । वयम् । आयुष्मन्त: । सुऽमेधस: ॥६३.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 61; मन्त्र » 2

    पदार्थ -
    (अग्ने) हे विद्वन् आचार्य ! हम (तपः) तप [द्वन्द्वसहन] (तप्यामहे) करते हैं, और (तपः) ब्रह्मचर्यादि व्रत (उप तप्यामहे) यथावत् साधते हैं। (श्रुतानि) वेदशास्त्रों को (शृण्वन्तः) सुनते हुए (वयम्) हम (आयुष्मन्तः) उत्तम जीवनवाले और (सुमेधसः) तीव्र बुद्धिवाले [हो जावें] ॥२॥

    भावार्थ - मनुष्य द्वन्द्वसहन और ब्रह्मचर्यसेवन से वेदों का श्रवण, मनन और निदिध्यासन करके संसार में कीर्त्तिमान् होवें ॥२॥

    इस भाष्य को एडिट करें
    Top