Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 61/ मन्त्र 2
अग्ने॒ तप॑स्तप्यामह॒ उप॑ तप्यामहे॒ तपः॑। श्रु॒तानि॑ शृ॒ण्वन्तो॑ व॒यमायु॑ष्मन्तः सुमे॒धसः॑ ॥
स्वर सहित पद पाठअग्ने॑ । तप॑: । त॒प्या॒म॒हे॒ । उप॑ । त॒प्या॒म॒हे॒ । तप॑: । श्रु॒तानि॑ । शृ॒ण्वन्त॑: । व॒यम् । आयु॑ष्मन्त: । सु॒ऽमे॒धस॑: ॥६३.२॥
स्वर रहित मन्त्र
अग्ने तपस्तप्यामह उप तप्यामहे तपः। श्रुतानि शृण्वन्तो वयमायुष्मन्तः सुमेधसः ॥
स्वर रहित पद पाठअग्ने । तप: । तप्यामहे । उप । तप्यामहे । तप: । श्रुतानि । शृण्वन्त: । वयम् । आयुष्मन्त: । सुऽमेधस: ॥६३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 61; मन्त्र » 2
विषय - वेदविद्या प्राप्ति का उपदेश।
पदार्थ -
(अग्ने) हे विद्वन् आचार्य ! हम (तपः) तप [द्वन्द्वसहन] (तप्यामहे) करते हैं, और (तपः) ब्रह्मचर्यादि व्रत (उप तप्यामहे) यथावत् साधते हैं। (श्रुतानि) वेदशास्त्रों को (शृण्वन्तः) सुनते हुए (वयम्) हम (आयुष्मन्तः) उत्तम जीवनवाले और (सुमेधसः) तीव्र बुद्धिवाले [हो जावें] ॥२॥
भावार्थ - मनुष्य द्वन्द्वसहन और ब्रह्मचर्यसेवन से वेदों का श्रवण, मनन और निदिध्यासन करके संसार में कीर्त्तिमान् होवें ॥२॥
टिप्पणी -
२−(तप्यामहे) साधयामः (श्रुतानि) वेदशास्त्राणि (शृण्वन्तः) श्रवणेन स्वीकुर्वन्तः। अन्यत् पूर्ववत्-म० १ ॥