Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 93/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - शत्रुनाशन सूक्त
इन्द्रे॑ण म॒न्युना॑ व॒यम॒भि ष्या॑म पृतन्य॒तः। घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति ॥
स्वर सहित पद पाठइन्द्रे॑ण । म॒न्युना॑ । व॒यम् । अ॒भि । स्या॒म॒ । पृ॒तन्य॒त: । घ्नन्त॑: । वृ॒त्राणि॑ । अ॒प्र॒ति ॥९८.१॥
स्वर रहित मन्त्र
इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः। घ्नन्तो वृत्राण्यप्रति ॥
स्वर रहित पद पाठइन्द्रेण । मन्युना । वयम् । अभि । स्याम । पृतन्यत: । घ्नन्त: । वृत्राणि । अप्रति ॥९८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 93; मन्त्र » 1
विषय - शूरों के लक्षणों का उपदेश।
पदार्थ -
(इन्द्रेण) प्रतापी सेनापति के साथ और (मन्युना) क्रोध के साथ (वृत्राणि) [घेरनेवाले] सेनादलों को (अप्रति) बेरोक (घ्नन्तः) मारते हुए (वयम्) हम लोग (पृतन्यतः) सेना चढ़ानेवालों को (अभि स्याम्) हरा देवें ॥१॥
भावार्थ - शूर सेनानी के साथ समस्त सेना शूर होकर शत्रुओं को मारे ॥१॥
टिप्पणी -
१−(इन्द्रेण) परमैश्वर्यवता सेनापतिना (मन्युना) क्रोधेन (वयम्) सैनिकाः (अभि स्याम) अभिभवेम (पृतन्यतः) अ० १।२१।२। पृतनां सेनामात्मन इच्छतः शत्रून् (घ्नन्तः) मारयन्तः (वृत्राणि) आवरकाणि सेनादलानि (अप्रति) प्रतिपक्षम् ॥