Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 18/ मन्त्र 4
सूक्त - द्रविणोदाः
देवता - विनायकः
छन्दः - अनुष्टुप्
सूक्तम् - अलक्ष्मीनाशन सूक्त
रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त। वि॑ली॒ढ्यं॑ लला॒म्यं ता अ॒स्मन्ना॑शयामसि ॥
स्वर सहित पद पाठरिश्य॑ऽपदीम् । वृष॑ऽदतीम् । गो॒ऽसे॒धाम् । वि॒ऽध॒माम् । उ॒त । वि॒ऽली॒ढ्यम् । ल॒ला॒म्यम् । ता: । अ॒स्मत् । ना॒श॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
रिश्यपदीं वृषदतीं गोषेधां विधमामुत। विलीढ्यं ललाम्यं ता अस्मन्नाशयामसि ॥
स्वर रहित पद पाठरिश्यऽपदीम् । वृषऽदतीम् । गोऽसेधाम् । विऽधमाम् । उत । विऽलीढ्यम् । ललाम्यम् । ता: । अस्मत् । नाशयामसि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 18; मन्त्र » 4
Subject - Planning and Prosperity
Meaning -
We remove from our midst offensive movements, arrogance and bullying, violent cursing and swearing, bellow breathing, chattering and flattering, and pretentious delicacy of manners and behaviour. (We care for the manners and behaviour of a civilised society.)