Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 18/ मन्त्र 3
सूक्त - द्रविणोदाः
देवता - विनायकः
छन्दः - विराडास्तारपंक्तिः त्रिष्टुप्
सूक्तम् - अलक्ष्मीनाशन सूक्त
यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा। सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥
स्वर सहित पद पाठयत् । ते॒ । आ॒त्मनि॑ । त॒न्वाम् । घो॒रम् । अस्ति॑ । यत् । वा॒ । केशे॑षु । प्र॒ति॒ऽचक्ष॑णे । वा॒। सर्व॑म् । तत् । वा॒चा । अप॑ । ह॒न्म॒: । व॒यम् । दे॒व: । त्वा॒ । स॒वि॒ता । सू॒द॒य॒तु॒ ॥
स्वर रहित मन्त्र
यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा। सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥
स्वर रहित पद पाठयत् । ते । आत्मनि । तन्वाम् । घोरम् । अस्ति । यत् । वा । केशेषु । प्रतिऽचक्षणे । वा। सर्वम् । तत् । वाचा । अप । हन्म: । वयम् । देव: । त्वा । सविता । सूदयतु ॥
अथर्ववेद - काण्ड » 1; सूक्त » 18; मन्त्र » 3
Subject - Planning and Prosperity
Meaning -
Whatever is forbidding, fearsome and ferocious in your body, mind and soul, or in your head and hair and in your behaviour, all that we transform positively with our word of divine love and wisdom. O man, we pray, may Lord Savita, giver of life and light of wisdom inspire you and raise you to maturity and perfection for success in life.