Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 12
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये। पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    ये । दे॒वा: । दि॒वि॒ऽसद॑:। अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । पृ॒थि॒व्याम् । श॒क्रा: । ये । श्रि॒ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१२॥


    स्वर रहित मन्त्र

    ये देवा दिविषदो अन्तरिक्षसदश्च ये। पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    ये । देवा: । दिविऽसद:। अन्तरिक्षऽसद: । च । ये । पृथिव्याम् । शक्रा: । ये । श्रिता: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 12

    Meaning -
    Those heavenly powers which abide in the regions of light, those that abide in the middle region, and those powers and forces which abide on earth for law and order may, we pray, protect us from sin and suffering.

    इस भाष्य को एडिट करें
    Top