अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 22
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
या दे॒वीः पञ्च॑ प्र॒दिशो॒ ये दे॒वा द्वाद॑श॒र्तवः॑। सं॑वत्स॒रस्य॒ ये दंष्ट्रा॒स्ते नः॑ सन्तु॒ सदा॑ शि॒वाः ॥
स्वर सहित पद पाठया: । दे॒वी: । पञ्च॑ । प्र॒ऽदिश॑: । ये । दे॒वा: । द्वाद॑श । ऋ॒तव॑: । स॒म्ऽव॒त्स॒रस्य॑ । ये । दंष्ट्रा॑ । ते । न॒: । स॒न्तु॒ । सदा॑ । शि॒वा: ॥८.२२॥
स्वर रहित मन्त्र
या देवीः पञ्च प्रदिशो ये देवा द्वादशर्तवः। संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥
स्वर रहित पद पाठया: । देवी: । पञ्च । प्रऽदिश: । ये । देवा: । द्वादश । ऋतव: । सम्ऽवत्सरस्य । ये । दंष्ट्रा । ते । न: । सन्तु । सदा । शिवा: ॥८.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 22
Subject - Freedom from Sin and Distress
Meaning -
Whatever divine forces of nature’s elements there are working in the vast quarters of space, whatever divine and refulgent dynamic processes are operative in the flow of twelve months of the seasons’ cycle, and whatever catalytic forces of Bhava and Sharva there be of time in the cycle of years, we pray, they may be good and auspicious to us. That immortal sanative, i.e., immortal knowledge, for the achievement of ultimate freedom of Moksha, which Matali, cosmic intelligence that drives the cosmic chariot, inherently bears as received from the light of omniscience immanent in the chariot, that very immortal sanative of knowledge and enlightenment