Loading...
अथर्ववेद > काण्ड 15 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 4
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य।योऽस्य॑ चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । च॒तु॒र्थ: । वि॒ऽआ॒न: । तानि॑ । नक्ष॑त्राणि ॥१७.४॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य।योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । चतुर्थ: । विऽआन: । तानि । नक्षत्राणि ॥१७.४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 4
    Top