अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । स॒प्त॒म: । वि॒ऽआ॒न: । स: । स॒म्ऽव॒त्स॒र: ॥१७.७॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य सप्तमो व्यानः स संवत्सरः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । सप्तम: । विऽआन: । स: । सम्ऽवत्सर: ॥१७.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 7
Subject - Vratya-Prajapati daivatam
Meaning -
Of the Vratya, the seventh vyana is the year.