अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
योऽस्य॒दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य॑ स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥
स्वर सहित पद पाठय: । अ॒स्य॒ । दक्षि॑ण: । कर्ण॑: । अ॒यम् । स: । अ॒ग्नि: । य: । अ॒स्य॒ । स॒व्य: । कर्ण॑: । अ॒यम् । स: । पव॑मान: ॥१८.३॥
स्वर रहित मन्त्र
योऽस्यदक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥
स्वर रहित पद पाठय: । अस्य । दक्षिण: । कर्ण: । अयम् । स: । अग्नि: । य: । अस्य । सव्य: । कर्ण: । अयम् । स: । पवमान: ॥१८.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 3
Subject - Vratya-Prajapati daivatam
Meaning -
The right ear is Agni, the left is the Wind.