Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 17
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    शै॑शि॒रौ मासौ॑गो॒प्तारा॒वकु॑र्व॒न्दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ॥

    स्वर सहित पद पाठ

    शै॒शि॒रौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । दिव॑म् । च॒ । आ॒दि॒त्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.१७॥


    स्वर रहित मन्त्र

    शैशिरौ मासौगोप्तारावकुर्वन्दिवं चादित्यं चानुष्ठातारौ ॥

    स्वर रहित पद पाठ

    शैशिरौ । मासौ । गोप्तारौ । अकुर्वन् । दिवम् । च । आदित्यम् । च । अनुऽस्थातारौ ॥४.१७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 17

    Meaning -
    The Devas made the two freezing cold months his security guards, and the heaven and the sun, his agents to carry out his wish and command.

    इस भाष्य को एडिट करें
    Top