अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वार्षि॑कावेनं॒मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वंवेद॑ ॥
स्वर सहित पद पाठवार्षि॑कौ । ए॒न॒म् । मासौ॑ । प्र॒तीच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । वै॒रू॒पम् । च॒ ।वै॒रा॒जम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.९॥
स्वर रहित मन्त्र
वार्षिकावेनंमासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवंवेद ॥
स्वर रहित पद पाठवार्षिकौ । एनम् । मासौ । प्रतीच्या: । दिश: । गोपायत: । वैरूपम् । च ।वैराजम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 9
Subject - Vratya-Prajapati daivatam
Meaning -
The two rainy months, from the western quarter, protect him, and Vairupa and Vairaja fulfil his wish and will, whoever knows this.