Loading...
अथर्ववेद > काण्ड 15 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 10
    सूक्त - रुद्र देवता - भुरिग्विषमा गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्मै॑ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥

    स्वर सहित पद पाठ

    तस्मै॑ । ध्रु॒वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । रु॒द्रम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१०॥


    स्वर रहित मन्त्र

    तस्मैध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् ॥

    स्वर रहित पद पाठ

    तस्मै । ध्रुवाया: । दिश: । अन्त:ऽदेशात् । रुद्रम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१०॥

    अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 10

    Meaning -
    For that Vratya, from the intermediate space of the lower direction, the Devas made Rudra, cosmic spirit of dispensation, wielder of the bow and arrow, the agent of his will and command.

    इस भाष्य को एडिट करें
    Top