अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 8
सूक्त - रुद्र
देवता - त्रिपदा ककुप् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॑उदी॑च्या॑ दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॑वमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । उदी॑च्या: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । उ॒ग्रम् । दे॒वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.८॥
स्वर रहित मन्त्र
तस्मैउदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । उदीच्या: । दिश: । अन्त:ऽदेशात् । उग्रम् । देवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 8
Subject - Vratya-Prajapati daivatam
Meaning -
For that Vratya, from the intermediate direction of the northern quarter, the Devas made Ugra, nature’s passion of rectitude, wielder of the bow and arrow, the agent of his will and command.