Loading...
अथर्ववेद > काण्ड 16 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 4
    सूक्त - वाक् देवता - त्रिपदा प्रतिष्ठार्ची छन्दः - अथर्वा सूक्तम् - दुःख मोचन सूक्त

    सु॒श्रुतौ॒कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम् ॥

    स्वर सहित पद पाठ

    सु॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्र॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्रम् । श्लोक॑म् । श्रू॒या॒स॒म् ॥२.४॥


    स्वर रहित मन्त्र

    सुश्रुतौकर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥

    स्वर रहित पद पाठ

    सुऽश्रुतौ । कर्णौ । भद्रऽश्रुतौ । कर्णौ । भद्रम् । श्लोकम् । श्रूयासम् ॥२.४॥

    अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 4
    Top