अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 1
सूक्त - आदित्य
देवता - साम्नी अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
नाभि॑र॒हंर॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ॥
स्वर सहित पद पाठनाभि॑: । अ॒हम् । र॒यी॒णाम् । नाभि॑: । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥४.१॥
स्वर रहित मन्त्र
नाभिरहंरयीणां नाभिः समानानां भूयासम् ॥
स्वर रहित पद पाठनाभि: । अहम् । रयीणाम् । नाभि: । समानानाम् । भूयासम् ॥४.१॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 1
Subject - Atma-Aditya Devata
Meaning -
Let me be at the centre of wealth, honour and excellence. Let me be at the centre of my equals.