अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 11
सूक्त - उषा,दुःस्वप्ननासन
देवता - त्रिपदा यवमध्या गायत्री, आर्ची अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तद॒मुष्मा॑ अग्नेदे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ॥
स्वर सहित पद पाठतत् । अ॒मुष्मै॑ । अ॒ग्ने॒ । दे॒वा: । परा॑ । व॒ह॒न्तु॒ । वध्रि॑:। यथा॑ । अस॑त् । विथु॑र: । न । सा॒धु: ॥६.११॥
स्वर रहित मन्त्र
तदमुष्मा अग्नेदेवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥
स्वर रहित पद पाठतत् । अमुष्मै । अग्ने । देवा: । परा । वहन्तु । वध्रि:। यथा । असत् । विथुर: । न । साधु: ॥६.११॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 11
Subject - Atma-Aditya Devata
Meaning -
All these, O Agni, lord of light, may the Devas, divine laws and forces of nature, carry away to the man of hate and execration so that the evil doer may suffer the ineffectuality of his painful performance.