अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 7
सूक्त - उषा,दुःस्वप्ननासन
देवता - द्विपदा साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
ते॒ऽमुष्मै॒परा॑ वहन्त्व॒राया॑न्दु॒र्णाम्नः॑ स॒दान्वाः॑ ॥
स्वर सहित पद पाठते । अ॒मुष्मै॑ । परा॑ । व॒ह॒न्तु॒ । अ॒राया॑न् । दु॒:ऽनाम्न॑:। स॒दान्वा॑: ॥६.७॥
स्वर रहित मन्त्र
तेऽमुष्मैपरा वहन्त्वरायान्दुर्णाम्नः सदान्वाः ॥
स्वर रहित पद पाठते । अमुष्मै । परा । वहन्तु । अरायान् । दु:ऽनाम्न:। सदान्वा: ॥६.७॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 7
Subject - Atma-Aditya Devata
Meaning -
Let the divine laws of nature carry back to that hater and execrator all miseries, notorieties and calamities...