Sidebar
अथर्ववेद - काण्ड 16/ सूक्त 9/ मन्त्र 2
सूक्त - सोम, पूषा
देवता - आर्ची उष्णिक्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तद॒ग्निरा॑ह॒तदु॒ सोम॑ आह पू॒षा मा॑ धात्सुकृ॒तस्य॑ लो॒के ॥
स्वर सहित पद पाठतत् । अ॒ग्नि: । आ॒ह॒ । तत् । ऊं॒ इति॑ । सोम॑: । आ॒ह॒ । पू॒षा । मा॒ । धा॒त् । सु॒ऽकृ॒तस्य॑ । लो॒के ॥९.२॥
स्वर रहित मन्त्र
तदग्निराहतदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥
स्वर रहित पद पाठतत् । अग्नि: । आह । तत् । ऊं इति । सोम: । आह । पूषा । मा । धात् । सुऽकृतस्य । लोके ॥९.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 9; मन्त्र » 2
Subject - Victory, Freedom and Security
Meaning -
This is what Agni, lord of light and fire of life, said, this is what Soma, lord of peace and universal happiness, said for me: “May Pusha, lord of life and nourishment, bless you”. I pray: May Pusha establish me in the world of noble action and blessed joy.