Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 40/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - बृहस्पतिः, विश्वे देवाः
छन्दः - पुरःककुम्मत्युपरिष्टाद्बृहती
सूक्तम् - मेधा सूक्त
मा न॑ आपो मे॒धां मा ब्रह्म॒ प्र म॑थिष्टन। सु॑ष्य॒दा यू॒यं स्य॑न्दध्व॒मुप॑हूतो॒ऽहं सु॒मेधा॑ वर्च॒स्वी ॥
स्वर सहित पद पाठमा। नः॒। आपः॑। मे॒धाम्। मा। ब्रह्म॑। प्र। म॒थि॒ष्ट॒न॒। सु॒ऽस्य॒दाः। यू॒यम्। स्य॒न्द॒ध्व॒म्। उप॑ऽहूतः। अ॒हम्। सु॒ऽमे॑धाः। व॒र्च॒स्वी ॥४०.२॥
स्वर रहित मन्त्र
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन। सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥
स्वर रहित पद पाठमा। नः। आपः। मेधाम्। मा। ब्रह्म। प्र। मथिष्टन। सुऽस्यदाः। यूयम्। स्यन्दध्वम्। उपऽहूतः। अहम्। सुऽमेधाः। वर्चस्वी ॥४०.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 40; मन्त्र » 2
Subject - For Intelligence, Medha
Meaning -
O Apah, enlightened people of noble thought and action, O natural vibrations of mother knowledge, pray do not disturb our understanding, vision and imagination, do not shake up our right knowledge and faith. Moving on naturally at peace as before, keep moving on steadily with your plans and work, and whenever you call upon me, I too would act as a man of noble vision and intelligence worthy of my dignity and brilliance.