अथर्ववेद - काण्ड 19/ सूक्त 44/ मन्त्र 3
आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्। कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम् ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नम्। पृ॒थि॒व्याम्। जा॒तम्। भ॒द्रम्। पु॒रु॒ष॒ऽजीव॑नम्। कृ॒णोतु॑। अप्र॑ऽमायुकम्। रथ॑ऽजूतिम्। अना॑गसम् ॥४४.३॥
स्वर रहित मन्त्र
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम्। कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥
स्वर रहित पद पाठआऽअञ्जनम्। पृथिव्याम्। जातम्। भद्रम्। पुरुषऽजीवनम्। कृणोतु। अप्रऽमायुकम्। रथऽजूतिम्। अनागसम् ॥४४.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 44; मन्त्र » 3
Subject - Bhaishajyam
Meaning -
Anjana, born on earth, auspicious, the very life of human beings, may protect us from sudden and untimely death, give us the speed and smartness of body and mind as that of the chariot, physical and mental, and render us free from sin and evil.