अथर्ववेद - काण्ड 19/ सूक्त 44/ मन्त्र 7
वी॒दं मध्य॒मवा॑सृपद्रक्षो॒हामी॑व॒चात॑नः। अमी॑वाः॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ॥
स्वर सहित पद पाठवि। इ॒दम्। मध्य॑म्। अव॑। अ॒सृ॒प॒त्। र॒क्षः॒ऽहा। अ॒मी॒व॒ऽचात॑नः। अमी॑वाः। सर्वाः॑। चा॒तय॑त्। ना॒शय॑त्। अ॒भि॒ऽभाः। इ॒तः ॥४४.७॥
स्वर रहित मन्त्र
वीदं मध्यमवासृपद्रक्षोहामीवचातनः। अमीवाः सर्वाश्चातयन्नाशयदभिभा इतः ॥
स्वर रहित पद पाठवि। इदम्। मध्यम्। अव। असृपत्। रक्षःऽहा। अमीवऽचातनः। अमीवाः। सर्वाः। चातयत्। नाशयत्। अभिऽभाः। इतः ॥४४.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 44; मन्त्र » 7
Subject - Bhaishajyam
Meaning -
Devanjana, the divine light, is come, pervades and vibrates here in this heart core of the soul. Destroyer of destroyers, eliminator of diseases, removing all ailments, may, we pray, uproot all ominous negativities from here.