अथर्ववेद - काण्ड 19/ सूक्त 55/ मन्त्र 3
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - रायस्पोष प्राप्ति सूक्त
सा॒यंसा॑यं गृ॒हप॑तिर्नो अ॒ग्निः प्रा॒तःप्रा॑तः सौमन॒सस्य॑ दा॒ता। वसो॑र्वसोर्वसु॒दान॑ एधि व॒यं त्वेन्धा॑नास्त॒न्वं पुषेम ॥
स्वर सहित पद पाठसा॒यम्ऽसा॑यम्। गृ॒हऽप॑तिः। नः॒। अ॒ग्निः। प्रा॒तःऽप्रा॑तः। सौ॒म॒न॒सस्य॑। दा॒ता। वसोः॑ऽवसोः। व॒सु॒ऽदानः॑। ए॒धि॒। व॒यम्। त्वा॒। इन्धा॑नाः। त॒न्व᳡म्। पु॒षे॒म॒ ॥५५.३॥
स्वर रहित मन्त्र
सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता। वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥
स्वर रहित पद पाठसायम्ऽसायम्। गृहऽपतिः। नः। अग्निः। प्रातःऽप्रातः। सौमनसस्य। दाता। वसोःऽवसोः। वसुऽदानः। एधि। वयम्। त्वा। इन्धानाः। तन्वम्। पुषेम ॥५५.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 55; मन्त्र » 3
Subject - Health and Wealth for life
Meaning -
Every evening day bt day, may Agni, leader, pioneer and ruler of humanity, be the protector of our home and country. Every morning day by day, may Agni give us peace, happiness and good cheer at heart. O generous Agni, come and be the generous giver of the best of wealth, honour and excellence, and may we, lighting and serving you with homage, grow in body and mind with food, energy and yajnic generosity.