Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 64/ मन्त्र 3
यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑। सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य ॥
स्वर सहित पद पाठयत्। अ॒ग्ने॒। यानि॑। कानि॑। चि॒त्। आ। ते॒। दारू॑णि। द॒ध्मसि॑। सर्व॑म्। तत्। अ॒स्तु॒। मे॒। शि॒वम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒ ॥६४.३॥
स्वर रहित मन्त्र
यदग्ने यानि कानि चिदा ते दारूणि दध्मसि। सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥
स्वर रहित पद पाठयत्। अग्ने। यानि। कानि। चित्। आ। ते। दारूणि। दध्मसि। सर्वम्। तत्। अस्तु। मे। शिवम्। तत्। जुषस्व। यविष्ठ्य ॥६४.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 64; मन्त्र » 3
Subject - Fullness and Growth
Meaning -
O Agni, most youthful presence, whatever fuel sticks we can collect and offer in faith and service, pray accept and bless that all that may be good for us.