Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 8
    सूक्त - भरद्वाजः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥

    स्वर सहित पद पाठ

    आ । द॒धा॒मि॒ । ते॒ । प॒दम् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । अ॒ग्नि: । शरी॑रम् । वे॒वे॒ष्टु॒ । असु॑म् । वाक् । अपि॑ । ग॒च्छ॒तु॒ ॥१२.८॥


    स्वर रहित मन्त्र

    आ दधामि ते पदं समिद्धे जातवेदसि। अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥

    स्वर रहित पद पाठ

    आ । दधामि । ते । पदम् । सम्ऽइध्दे । जातऽवेदसि । अग्नि: । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥१२.८॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 8

    Meaning -
    I set your station in the refulgent light and fire of ardent enlightenment with divinity. Let fire enter and envelop your body. Let your speech go to cosmic energy.

    इस भाष्य को एडिट करें
    Top