अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 5
सूक्त - अथर्वा
देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥
स्वर सहित पद पाठऊर्ज॑म् । अ॒स्मै॒ । ऊ॒र्ज॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । पय॑: । अ॒स्मै॒ । प॒य॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । ऊर्ज॑म् । अ॒स्मै । द्यावा॑पृथि॒वी इति॑ । अ॒धा॒ता॒म् । विश्वे॑ । दे॒वा: । म॒रुत॑: । ऊर्ज॑म् । आप॑: ॥२९.५॥
स्वर रहित मन्त्र
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्। ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥
स्वर रहित पद पाठऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पय: । अस्मै । पयस्वती इति । धत्तम् । ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । देवा: । मरुत: । ऊर्जम् । आप: ॥२९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 5
Subject - Life and Progress
Meaning -
O powers, abundant in food and energy, bring this young man food and energy. O powers abundant in milk and water, bring him milk and water. May heaven and earth bring him food, energy and enlightenment. May all divinities of nature and humanity, the Maruts, tempestuous forces of the wind, and Apah, rolling powers of earthly and spatial oceans bring him energy and enthusiasm.