अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 3
सूक्त - पतिवेदनः
देवता - अग्नीषोमौ
छन्दः - त्रिष्टुप्
सूक्तम् - पतिवेदन सूक्त
इ॒यम॑ग्ने॒ नारी॒ पतिं॑ विदेष्ट॒ सोमो॒ हि राजा॑ सु॒भगां॑ कृ॒णोति॑। सुवा॑ना पु॒त्रान्महि॑षी भवाति ग॒त्वा पतिं॑ सु॒भगा॒ वि रा॑जतु ॥
स्वर सहित पद पाठइ॒यम् । अ॒ग्ने॒ । नारी॑ । पति॑म् । वि॒दे॒ष्ट॒ । सोम॑: । हि । राजा॑ । सु॒ऽभगा॑म् । कृ॒णोति॑ । सुवा॑ना । पु॒त्रान् । महि॑षी । भ॒वा॒ति॒ । ग॒त्वा । पति॑म् । सु॒ऽभगा॑ । वि । रा॒ज॒तु॒ ॥३६.३॥
स्वर रहित मन्त्र
इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति। सुवाना पुत्रान्महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥
स्वर रहित पद पाठइयम् । अग्ने । नारी । पतिम् । विदेष्ट । सोम: । हि । राजा । सुऽभगाम् । कृणोति । सुवाना । पुत्रान् । महिषी । भवाति । गत्वा । पतिम् । सुऽभगा । वि । राजतु ॥३६.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 3
Subject - Happy Matrimony
Meaning -
O lord, self-refulgent, Agni, O sacred fire of yajna, let this wedded woman now join her husband. Let Soma, noble brilliant husband, join her as his noble blessed wife. And let the wife, having joined her husband, be the proud mother of their children and shine and rule the home as the queen of prosperity and conjugal bliss.