अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
ज॑ङ्गि॒डो ज॒म्भाद्वि॑श॒राद्विष्क॑न्धादभि॒शोच॑नात्। म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ॥
स्वर सहित पद पाठज॒ङ्गि॒ड: । ज॒म्भात् । वि॒ऽश॒रात् । विऽस्क॑न्धात् । अ॒भि॒ऽशोच॑नात् । म॒णि: । स॒हस्र॑ऽवीर्य: । परि॑ । न॒: । पा॒तु॒ । वि॒श्वत॑: ॥४.२॥
स्वर रहित मन्त्र
जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्। मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥
स्वर रहित पद पाठजङ्गिड: । जम्भात् । विऽशरात् । विऽस्कन्धात् । अभिऽशोचनात् । मणि: । सहस्रऽवीर्य: । परि । न: । पातु । विश्वत: ॥४.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 2
Subject - Jangida Mani
Meaning -
May the Jangida jewel of a thousand efficacies protect us from jambha, vishara, vishkandha and abhishochana (diseases which weaken, lacerate, waste away and break down the vitality and resistance of the body) and may it promote our health and vitality in every way all round.