अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 6
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
कृ॑त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑। अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ॥
स्वर सहित पद पाठकृ॒त्या॒ऽदूषि॑: । अ॒यम् । म॒णि: । अथो॒ इति॑ । अ॒रा॒ति॒ऽदूषि॑: । अथो॒ इति॑ । सह॑स्वान् । ज॒ङ्गि॒ड: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥४.६॥
स्वर रहित मन्त्र
कृत्यादूषिरयं मणिरथो अरातिदूषिः। अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत् ॥
स्वर रहित पद पाठकृत्याऽदूषि: । अयम् । मणि: । अथो इति । अरातिऽदूषि: । अथो इति । सहस्वान् । जङ्गिड: । प्र । न: । आयूंषि । तारिषत् ॥४.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 6
Subject - Jangida Mani
Meaning -
This jangida mani destroys the ill effects of our sins of omission and our sins of commission, that is, from ailments caused by the mistakes we make knowingly and the mistakes we happen to make unconsciously. By itself it is challenging and resistant against evil and disease whatever the cause of the disease. May jangida help us cross over the seas of trouble to good health and a long age of fulfilment.