Loading...
अथर्ववेद > काण्ड 2 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 6
    सूक्त - भृगुराथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - इन्द्रशौर्य सूक्त

    अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष। वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥

    स्वर सहित पद पाठ

    अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य᳡म् । त॒त॒क्ष॒ । वा॒श्रा:ऽइ॑व । धे॒नव॑: । स्यन्द॑माना: । अञ्ज॑: । स॒मु॒द्रम् । अव॑ । ज॒ग्मु॒: । आप॑: ॥५.६॥


    स्वर रहित मन्त्र

    अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥

    स्वर रहित पद पाठ

    अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्रा:ऽइव । धेनव: । स्यन्दमाना: । अञ्ज: । समुद्रम् । अव । जग्मु: । आप: ॥५.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 6

    Meaning -
    Indra, lord of the shooting rays of glory, breaks the clouds of life resting in the firmament and the mountain. Tvashta, divine creative power making fine forms and subtle energies, creates the whizzing catalytic power for him as his shooting rays against the cloud. And like mother cows eager for the calves rushing to the stalls, creative, life-giving waters instantly rush over the land to the sea.

    इस भाष्य को एडिट करें
    Top