Loading...
अथर्ववेद > काण्ड 2 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 4
    सूक्त - शौनकः देवता - अग्निः छन्दः - चतुष्पदार्षी पङ्क्तिः सूक्तम् - सपत्नहाग्नि

    क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व। स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥

    स्वर सहित पद पाठ

    क्ष॒त्रेण॑ । अ॒ग्ने॒ । स्वेन॑ । सम् । र॒भ॒स्व॒ । मि॒त्रेण॑ । अ॒ग्ने॒ । मि॒त्र॒ऽधा: । य॒त॒स्व॒ । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । राज्ञा॑म् । अ॒ग्ने॒ । वि॒ऽहव्य॑: । दी॒दि॒हि॒ । इ॒ह ॥६.४॥


    स्वर रहित मन्त्र

    क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व। सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥

    स्वर रहित पद पाठ

    क्षत्रेण । अग्ने । स्वेन । सम् । रभस्व । मित्रेण । अग्ने । मित्रऽधा: । यतस्व । सऽजातानाम् । मध्यमेऽस्था: । राज्ञाम् । अग्ने । विऽहव्य: । दीदिहि । इह ॥६.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 4

    Meaning -
    Agni, bright and blazing as light and fire with your own refulgence, take over and start well here with this world order. Mighty intelligent ruler, rule and work in a spirit of friendship over this covenant of friends. Seated at the centre of an assembly of equals, rulers all, shine and rule, honoured and invoked as first among friends.

    इस भाष्य को एडिट करें
    Top