अथर्ववेद - काण्ड 2/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शापमोचन सूक्त
दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम्। तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ॥
स्वर सहित पद पाठदि॒व: । मूल॑म् । अव॑ऽततम् । पृ॒थि॒व्या: । अधि॑ । उत्ऽत॑तम् । तेन॑ । स॒हस्र॑ऽकाण्डेन । परि॑ । न॒: । पा॒हि॒ । वि॒श्वत॑: ॥७.३॥
स्वर रहित मन्त्र
दिवो मूलमवततं पृथिव्या अध्युत्ततम्। तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥
स्वर रहित पद पाठदिव: । मूलम् । अवऽततम् । पृथिव्या: । अधि । उत्ऽततम् । तेन । सहस्रऽकाण्डेन । परि । न: । पाहि । विश्वत: ॥७.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 7; मन्त्र » 3
Subject - Countering Evil
Meaning -
The seed of the Virut sprouts a thousand ways from heaven downward. The root of the herb grows a thousand ways from earth upward. By that herb of a thousand divine branches, O lord, protect and promote us wholly, completely and all round.