Loading...
अथर्ववेद > काण्ड 2 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - पथ्यापङ्क्तिः सूक्तम् - क्षेत्रियरोगनाशन

    ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

    स्वर सहित पद पाठ

    ब॒भ्रो: । अर्जु॑नऽकाण्डस्य । यव॑स्य । ते॒ । प॒ला॒ल्या । तिल॑स्य । ति॒ल॒ऽपि॒ञ्ज्या । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.३॥


    स्वर रहित मन्त्र

    बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या। वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥

    स्वर रहित पद पाठ

    बभ्रो: । अर्जुनऽकाण्डस्य । यवस्य । ते । पलाल्या । तिलस्य । तिलऽपिञ्ज्या । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 3

    Meaning -
    Let the genetic consumption destroyer vaishnavi with flower cluster of sesame and stalk of white or brown arjuna remove the trace of your hereditary disease from the family.

    इस भाष्य को एडिट करें
    Top