Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 3
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो। स नो॑ रास्व सु॒वीर्य॑म् ॥
स्वर सहित पद पाठत्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ स: । न॒: । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१०८.३॥
स्वर रहित मन्त्र
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो। स नो रास्व सुवीर्यम् ॥
स्वर रहित पद पाठत्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ॥ स: । न: । रास्व । सुऽवीर्यम् ॥१०८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 3
Subject - Agni Devata
Meaning -
O lord of cosmic energy universally invoked, hero of infinite acts of kindness and creation, giver of sustenance and victory, we pray in silent sincerity of conscience, bring us and bless us with noble strength and vitality of body and mind and creativity of vision and imagination.