Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 109/ मन्त्र 3
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः। व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
स्वर सहित पद पाठता: । अ॒स्य॒ । नम॑सा । सह॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तस: ॥ व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.३॥
स्वर रहित मन्त्र
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः। व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
स्वर रहित पद पाठता: । अस्य । नमसा । सह । सपर्यन्ति । प्रऽचेतस: ॥ व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 3
Subject - Agni Devata
Meaning -
Those forces, noble and intelligent, serve and augment the courage and power of this Indra with food, energy and armaments and, as citizens of the land, as a matter of duty to the freedom and discipline of the republic, they predictably join many dedicated projects and programmes of his in anticipation of success.