Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 109 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 109/ मन्त्र 3
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सूक्त-१०९
    29

    ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः। व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

    स्वर सहित पद पाठ

    ता: । अ॒स्य॒ । नम॑सा । सह॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तस: ॥ व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.३॥


    स्वर रहित मन्त्र

    ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः। व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥

    स्वर रहित पद पाठ

    ता: । अस्य । नमसा । सह । सपर्यन्ति । प्रऽचेतस: ॥ व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    सभापति और सभासदों के लक्षणों का उपदेश।

    पदार्थ

    (प्रचेतसः) उत्तम ज्ञानवाली (ताः) वे [प्रजाएँ] (तमसा) आदर के साथ (अस्य) उस [सभापति] के (सहः) बल का (सपर्यन्ति) सेवन करती हैं। (वस्वीः) बसनेवाली [प्रजाएँ] (स्वराज्यम् अनु) स्वराज्य [अपने राज्य] के पीछे (पूर्वचित्तये) पूर्वजों का ज्ञान पाने के लिये (अस्य) इस [सभापति] के (पुरूणि) बहुत से (व्रतानि) नियमों को (सश्चिरे) प्राप्त होती हैं ॥३॥

    भावार्थ

    विद्वान् लोग स्वराज्य के साथ-साथ राजधर्म को मानकर प्रजा को शान्त रक्खें ॥३॥

    टिप्पणी

    ३−(ताः) प्रजाः (अस्य) सभापतेः (नमसा) सत्कारेण (सहः) बलम् (सपर्यन्ति) सेवन्ते (प्रचेतसः) प्रकृष्टज्ञानवत्यः (व्रतानि) नियमान् (अस्य) (सश्चिरे) सश्च गतौ। गच्छन्ति। प्राप्नुवन्ति (पुरूणि) बहूनि (पूर्वचित्तये) चिती संज्ञाने-क्तिन्। पूर्वेषां ज्ञानप्राप्तये। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Agni Devata

    Meaning

    Those forces, noble and intelligent, serve and augment the courage and power of this Indra with food, energy and armaments and, as citizens of the land, as a matter of duty to the freedom and discipline of the republic, they predictably join many dedicated projects and programmes of his in anticipation of success.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(ताः) प्रजाः (अस्य) सभापतेः (नमसा) सत्कारेण (सहः) बलम् (सपर्यन्ति) सेवन्ते (प्रचेतसः) प्रकृष्टज्ञानवत्यः (व्रतानि) नियमान् (अस्य) (सश्चिरे) सश्च गतौ। गच्छन्ति। प्राप्नुवन्ति (पुरूणि) बहूनि (पूर्वचित्तये) चिती संज्ञाने-क्तिन्। पूर्वेषां ज्ञानप्राप्तये। अन्यत् पूर्ववत् ॥

    Top