Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 109 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 109/ मन्त्र 1
    ऋषिः - गोतमः देवता - इन्द्रः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सूक्त-१०९
    75

    स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्य:। या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

    स्वर सहित पद पाठ

    स्वा॒दो: । इ॒त्था । वि॒षु॒ऽवत॑: । मध्व॑: । पि॒ब॒न्ति॒ । गौ॒र्य: ॥ या: । इन्द्रे॑ण । स॒ऽयाव॑री: । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.१॥


    स्वर रहित मन्त्र

    स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्य:। या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥

    स्वर रहित पद पाठ

    स्वादो: । इत्था । विषुऽवत: । मध्व: । पिबन्ति । गौर्य: ॥ या: । इन्द्रेण । सऽयावरी: । वृष्णा । मदन्ति । शोभसे । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    सभापति और सभासदों के लक्षणों का उपदेश।

    पदार्थ

    (इत्था) इस प्रकार (स्वादोः) स्वादु (विषुवतः) बहुत फैलाववाले (मध्वः) ज्ञान का (गौर्यः) वे उद्योग करनेवाली प्रजाएँ (पिबन्ति) पान करती हैं, (याः) जो [प्रजाएँ] (वृष्णा) बलवान् (इन्द्रेण) इन्द्र [बड़े ऐश्वर्यवाले सभापति] के साथ (सयावरीः) मिलकर चलनेवाली, (वस्वीः) बसनेवाली [प्रजाएँ] (स्वराज्यम् अनु) स्वराज्य [अपने राज्य] के पीछे (शोभसे) शोभा पाने के लिये (मदन्ति) प्रसन्न होती हैं ॥१॥

    भावार्थ

    जिस राज्य में सभापति और सभासद् लोग आपस में मिलकर उत्तम ज्ञान के साथ प्रजा के उपकार का प्रयत्न करते हैं, वहाँ आनन्द बढ़ता है ॥१॥

    टिप्पणी

    यह तृच ऋग्वेद में है-१।८४।१०-१२, सामवेद-उ० ३।२। तृच १; म० १ साम-पू० ।३।१ ॥ १−(स्वादोः) स्वादयुक्तस्य (इत्था) अनेन प्रकारेण (विषुवतः) व्याप्तियुक्तस्य (मध्वः) मधुनः। ज्ञानस्य (पिबन्ति) पानं कुर्वन्ति (गौर्यः) गुरी उद्यमे-घञ्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। गौरी रोचतेर्ज्वलतिकर्मणोऽयमपीतरो गौरो वर्ण एतस्मादेव प्रशस्यो भवति-निरु० ११।३९। उद्यमयुक्ताः प्रजाः (याः) (इन्द्रेण) परमैश्वर्यवता सभापतिना (सयावरीः) आतो मनिन्०। पा० ३।२।७४। या प्रापणे-वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। सहगच्छन्त्यः (वृष्णा) बलवता (मदन्ति) हृष्यन्ति (शोभसे) शोभार्थम् (वस्वीः) शॄस्वृस्निहित्रप्यसिवसि०। उ० १।१०। वस निवासे-उ प्रत्ययः। वोतो गुणवचनात्। पा० ४।१।४४। इति ङीष्। वासकारिण्यः प्रजाः (अनु) अनुलक्ष्य (स्वराज्यम्) स्वकीयराष्ट्रम् ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Agni Devata

    Meaning

    The golden and brilliant people and forces of the land drink of the delicious, exciting and universal honey sweets of national pride and prestige, and they joyously celebrate their achievements in the company of generous and valorous Indra for the advancement of the honour and glory of the republic, in obedience to the demands and discipline of the freedom and self- government of the nation.

    इस भाष्य को एडिट करें

    Translation

    Like the shining rays of the grand sun which drink the water the people having their close contact with strong Almighty God and having spiritual wealth drink the pleasure of God. They for attaining grace and nicely become happy and delighted after attaining blessedness or self-freedom.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह तृच ऋग्वेद में है-१।८४।१०-१२, सामवेद-उ० ३।२। तृच १; म० १ साम-पू० ।३।१ ॥ १−(स्वादोः) स्वादयुक्तस्य (इत्था) अनेन प्रकारेण (विषुवतः) व्याप्तियुक्तस्य (मध्वः) मधुनः। ज्ञानस्य (पिबन्ति) पानं कुर्वन्ति (गौर्यः) गुरी उद्यमे-घञ्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। गौरी रोचतेर्ज्वलतिकर्मणोऽयमपीतरो गौरो वर्ण एतस्मादेव प्रशस्यो भवति-निरु० ११।३९। उद्यमयुक्ताः प्रजाः (याः) (इन्द्रेण) परमैश्वर्यवता सभापतिना (सयावरीः) आतो मनिन्०। पा० ३।२।७४। या प्रापणे-वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। सहगच्छन्त्यः (वृष्णा) बलवता (मदन्ति) हृष्यन्ति (शोभसे) शोभार्थम् (वस्वीः) शॄस्वृस्निहित्रप्यसिवसि०। उ० १।१०। वस निवासे-उ प्रत्ययः। वोतो गुणवचनात्। पा० ४।१।४४। इति ङीष्। वासकारिण्यः प्रजाः (अनु) अनुलक्ष्य (स्वराज्यम्) स्वकीयराष्ट्रम् ॥

    इस भाष्य को एडिट करें
    Top