Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 111/ मन्त्र 2
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से। अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥
स्वर सहित पद पाठयत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ॥ अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभि: ॥१११.२॥
स्वर रहित मन्त्र
यद्वा शक्र परावति समुद्रे अधि मन्दसे। अस्माकमित्सुते रणा समिन्दुभिः ॥
स्वर रहित पद पाठयत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ॥ अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभि: ॥१११.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 111; मन्त्र » 2
Subject - Agni Devata
Meaning -
And which, O lord of power, you infuse and energise in the far off sea and in this soma distilled by us and enjoy to the last drop, we pray for.