Loading...
अथर्ववेद > काण्ड 20 > सूक्त 111

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 111/ मन्त्र 3
    सूक्त - पर्वतः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-१११

    यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते। उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥

    स्वर सहित पद पाठ

    यत् । वा॒ । असि॑ । सु॒न्व॒त: । वृ॒ध: । यज॑मानस्य । स॒त्ऽप॒ते॒ ॥ उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभि: ॥१११.३॥


    स्वर रहित मन्त्र

    यद्वासि सुन्वतो वृधो यजमानस्य सत्पते। उक्थे वा यस्य रण्यसि समिन्दुभिः ॥

    स्वर रहित पद पाठ

    यत् । वा । असि । सुन्वत: । वृध: । यजमानस्य । सत्ऽपते ॥ उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभि: ॥१११.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 111; मन्त्र » 3

    Meaning -
    And you, O lord protector of eternal truth, who lead the yajamana maker of soma to progress in his yajna and songs of adoration and enjoy the soma homage to the last drop, we pray for.

    इस भाष्य को एडिट करें
    Top