Loading...
अथर्ववेद > काण्ड 20 > सूक्त 113

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 113/ मन्त्र 2
    सूक्त - भर्गः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-११३

    तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑। उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥

    स्वर सहित पद पाठ

    तत् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ । इति॑ । नि॒:ऽत॒त॒क्षतु॑: ॥ उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒म: । नि । सी॒द॒स‍ि॒ । सोम॑ऽकामम् । हि । ते॒ । मन॑: ॥११३.२॥


    स्वर रहित मन्त्र

    तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः। उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥

    स्वर रहित पद पाठ

    तत् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे । इति । नि:ऽततक्षतु: ॥ उत । उपऽमानाम् । प्रथम: । नि । सीदस‍ि । सोमऽकामम् । हि । ते । मन: ॥११३.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 113; मन्त्र » 2

    Meaning -
    That self-ruled, self-refulgent, brave and generous human character and programme, that human republic, the heaven and earth vested with divine will and intelligence conceive, create and fashion forth for self-realisation of innate glory. O man, among similars and comparables, you stand the first and highest, and your mind is dedicated to the love of Soma, peace, pleasure and excellence of life.

    इस भाष्य को एडिट करें
    Top