Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 113/ मन्त्र 2
तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑। उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥
स्वर सहित पद पाठतत् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ । इति॑ । नि॒:ऽत॒त॒क्षतु॑: ॥ उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒म: । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मन॑: ॥११३.२॥
स्वर रहित मन्त्र
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः। उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
स्वर रहित पद पाठतत् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे । इति । नि:ऽततक्षतु: ॥ उत । उपऽमानाम् । प्रथम: । नि । सीदसि । सोमऽकामम् । हि । ते । मन: ॥११३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 113; मन्त्र » 2
Subject - Indra Devata
Meaning -
That self-ruled, self-refulgent, brave and generous human character and programme, that human republic, the heaven and earth vested with divine will and intelligence conceive, create and fashion forth for self-realisation of innate glory. O man, among similars and comparables, you stand the first and highest, and your mind is dedicated to the love of Soma, peace, pleasure and excellence of life.